QR Code Scanner Online इत्यस्य विषये

QR Code इत्यस्य निर्माणं बहुकालपूर्वं जातम्, Covid-19 महामारीयाः सन्दर्भे अस्य उपयोगात् आरभ्य बहुमूल्यं तिलरूपेण स्वं स्थापितं अस्ति। QR कोडस्य अर्थः “Quick response code” इति भवति । एषः द्विविधः बारकोड् अस्ति, येन अङ्कीयदत्तांशस्य संग्रहणं सम्भवं भवति ।

एतत् एकप्रकारस्य जटिलचेकरबोर्डरूपेण प्रस्तुतं भवति, यत् श्वेतपृष्ठभूमितः लघुकृष्णचतुष्कोणैः युक्तम् अस्ति । इदं रूपं यदृच्छया न भवति : प्रसिद्धेन जापानीक्रीडायाः प्रेरणा अस्ति, गच्छतु। ननु QR कोडः जापानी अभियंता मासाहिरो हारा इत्यनेन निर्मितः, १९९४ तमे वर्षे मूलतः टोयोटा इत्यस्य कारखानेषु उत्पादनरेखासु स्पेयर पार्ट्स् इत्यस्य निरीक्षणार्थं तस्य उपयोगः कृतः आसीत् अतः जापानदेशे एव अयं सर्वाधिकं लोकप्रियः अभवत् ।

अन्येषु देशेषु QR-सङ्केतः बहु पश्चात् लोकप्रियः अभवत् । २०१० तमस्य वर्षस्य आरम्भात् एव अस्य उपयोगः नित्यं अधिकः अभवत् । अद्यत्वे एतादृशरीत्या स्वस्य रेलयानस्य टिकटं प्रस्तुतुं, केषाञ्चन भोजनालयानाम् मेनू पठितुं, स्वस्य Spotify प्लेलिस्ट् साझां कर्तुं, अथवा स्वस्य चलच्चित्रटिकटस्य प्रमाणीकरणं कर्तुं शक्यते।

QR Code किमर्थम् एतावत् लोकप्रियः अस्ति ?

अस्य प्रारूपस्य अनेके लाभाः सन्ति । सर्वप्रथमं QR कोडस्य उपयोगः अत्यन्तं सुलभः इति गुणः अस्ति । न केवलं अङ्कीयरूपेण अपितु कागदपत्रे अपि उपलभ्यते। तस्य उपयोगाय केवलं अतिरिक्तक्रिया विना कॅमेरायुक्तस्य यन्त्रस्य आवश्यकता भवति ।

अमेरिकनसाइट् गिज्मोडो इत्यस्य अनुसारं QR कोड् इत्यस्मिन् सरलबारकोड् इत्यस्मात् १०० गुणाधिकाः सूचनाः भवितुम् अर्हन्ति । अतः सर्वविधदत्तांशस्य संग्रहणं सम्भवं करोति । QR कोडस्य अन्यः गुणः अस्ति तस्य अभङ्गता । तस्य प्रारूपस्य कारणात् QR-सङ्केतं अक्षरशः “हैक्” कर्तुं असम्भवम्: तदा तस्य गठनं कुर्वन्ति लघुवर्गाणां स्थानं परिवर्तयितुं आवश्यकं भविष्यति । तकनीकीदृष्ट्या एतत् सम्भवं नास्ति ।

QR कोडतः सूचनां कथं पुनः प्राप्तुं शक्यते?
QR कोडः द्विविधः बारकोड् अस्ति, यत् अङ्कीयदत्तांशस्य संग्रहणं सम्भवं करोति, यथा URL, दूरभाषसङ्ख्या, पाठसन्देशः, चित्रं वा । QR-सङ्केतं पठितुं अनेकाः उपायाः सन्ति, online-qr-scanner.net इत्यनेन एतैः स्कैन-विधिभिः सह निःशुल्कं QR-सङ्केत-स्कैनरं प्रदाति:

- कॅमेरेण QR कोडस्य स्कैनिङ्गम् : QR कोडं पठितुं एषः सरलतमः उपायः अस्ति, केवलं QR कोडं प्रति स्वस्य कॅमेरा सूचयितुं आवश्यकं भवति, ततः स्वयमेव पठ्यते।
- चित्रात् QR कोडस्य स्कैनिङ्गम् : QR कोडं पठितुं एषः सर्वाधिकः सामान्यः उपायः अस्ति, भवान् QR कोडस्य चित्रं गृहीत्वा स्कैनर् मध्ये अपलोड् कृत्वा स्कैन् कर्तुं शक्नोति।
- क्लिप्बोर्ड् तः QR कोड् स्कैनिङ्गम् : कदाचित् भवतः समीपे कॅमेरा नास्ति, परन्तु भवतः क्लिप्बोर्ड् अस्ति । स्कैनर् मध्ये पेस्ट् कृत्वा भवान् स्वस्य क्लिप्बोर्ड् तः QR कोड् स्कैन् कर्तुं शक्नोति ।