ऑनलाइन क्यूआर कोड स्कैनर

स्वस्य Chrome, Safari अथवा Firefox ब्राउजर् मध्ये स्वस्य QR कोडं ऑनलाइन स्कैन् कुर्वन्तु।

क्यूआर कोड ऑनलाइन स्कैन करें

विश्वस्य सर्वेषु भागेषु प्रौद्योगिक्याः महत्त्वपूर्णविकासः दृश्यते इति न संशयः, अस्य उन्नतेः लाभं प्राप्तवन्तः अनेके उद्योगाः अपि सन्ति अद्यत्वे जनाः एकं वर्गाकारं बारकोड् लक्षयन्ति यत् व्यापारपत्रस्य पृष्ठभागे प्रकाशस्तम्भे वा दृश्यते । एषः पिक्सेलयुक्तः कोडः QR Code इति नाम्ना प्रसिद्धः अस्ति । एते कोडाः पत्रिकासु, वृत्तपत्रेषु, फ्लाईओवरेषु, पोस्टरेषु च द्रष्टुं शक्यन्ते ।

अस्माकं परितः QR-सङ्केतं द्रष्टुं तुल्यकालिकरूपेण सुलभं जातम्, तस्य सर्वोत्तमम् अस्ति यत् एतत् अस्मान् सङ्गणक-स्मार्टफोन-टैब्लेट्-माध्यमेन विश्वेन सह संवादं कर्तुं साहाय्यं करोति यद्यपि ९० तमस्य दशकस्य मध्यभागस्य आविष्कारः अस्ति तथापि यावत् वयं विपण्यां स्मार्टफोनाः न दृष्टवन्तः तावत् यावत् एतत् गतिं प्राप्तुं न शक्तवान् । कदापि कुत्रापि च स्वस्य QR कोडं स्कैन कर्तुं QR कोड स्कैनरः एकं सम्यक् साधनं भवति यत् भवान् एकस्मात् स्थानात् QR कोडं जनयितुं, डाउनलोड् कर्तुं, स्कैन् कर्तुं च शक्नोति।

QR कोडस्य परिचयः : १.

QR कोडः अनेकेषां कृते Quick Response Code इति अपि ज्ञायते यः Barcode इत्यस्य द्विआयामी संस्करणः इति ज्ञायते । इदं चलयन्त्रे स्कैनरस्य साहाय्येन उत्तमविविधसूचनाः शीघ्रं प्रसारयितुं समर्थः अस्ति । एतत् ७०८९ अङ्कपर्यन्तं स्कोरं कर्तुं शक्नोति, यत्र विशेषवर्णाः, विरामचिह्नानि च सन्ति । एषः कोडः कस्यापि शब्दस्य वाक्यस्य च एन्कोड् कर्तुं समर्थः अस्ति ।

ज्ञातव्यं यत् अस्मिन् QR Code मध्ये कृष्णवर्णाः वर्गाः बिन्दवः च सन्ति ये भिन्न-भिन्न-धूमिल-प्रतिमानैः सह आगच्छन्ति । एते सर्वे प्रतिमानाः श्वेतपृष्ठभूमियुक्ते वर्गजालरूपेण व्यवस्थिताः सन्ति । एतेभ्यः प्रतिमानाभ्यः सर्वाणि सूचनानि निष्कासितानि भवन्ति। यदा वयं मानक Barcodes इत्यस्य विषये वदामः तदा एते एकस्मिन् दिशि स्कैनिङ्गं कर्तुं समर्थाः सन्ति तथा च अल्पं सूचनां संग्रहीतुं शक्नुवन्ति । QR कोडः द्वयोः दिक्षु स्कैनिङ्गं कर्तुं समर्थः भवति तथा च बहु अधिकं आँकडान् स्थापयितुं शक्नोति ।

QR कोडस्य प्रकाराः : १.

स्थिर क्यूआर कोड: .

अस्मिन् QR कोड् मध्ये सर्वाणि सूचनानि सन्ति ये स्थिराः एव तिष्ठन्ति, एकवारं जनितस्य सम्पादनं कर्तुं न शक्यन्ते । एकः स्थिरः QR कोडः व्यक्तिगतप्रयोगाय उत्तमः अस्ति तथा च QR Code API अपि उत्तमः अस्ति । इदं कर्मचारी-ID, तकनीकी-उत्पाद-दस्तावेजं, इवेण्ट्-बैज्स्, इत्यादीनि बहु किमपि निर्मातुं समर्थम् अस्ति । यतो हि स्थिरस्य QR कोडस्य नियतप्रकृतिः भवति, अतः बहवः जनाः विपणन-अभियानस्य वा व्यवसायस्य वा कृते आदर्शं न पश्यन्ति ।

Wi-Fi कृते स्थिरः QR Code इत्यस्य उपयोगः भवति । एतत् विशेषं बिटकॉइन-मध्ये अपि द्रष्टुं शक्यते, यतः बिटकॉइन-इत्यस्य QR-कोड्-रूपेण परिणमयित्वा मुद्रा-व्यवहाराः सुचारुः कर्तुं शक्यन्ते । यतः QR Code 300 अक्षराणि यावत् प्रदर्शयितुं शक्नोति, अतः भवन्तः अन्तर्जालं विना ग्राहकानाम् कृते किमपि सन्देशं प्रदातुं शक्नुवन्ति। vCard कोडस्य स्कैनिङ्गद्वारा भवान् ग्राहकैः सह ईमेल, दूरभाषसङ्ख्या, वेबसाइट्-सङ्केतं च साझां कर्तुं शक्नोति ।

गतिशील क्यूआर कोड: .

स्थिर QR कोडस्य तुलने गतिशील QR कोडं यावत्वारं इच्छति तावत्वारं अद्यतनं, सम्पादनं, परिवर्तनं च कर्तुं शक्यते । एतत् कारणं यत् कस्यापि व्यापारस्य वा विपण्यस्य वा प्रयोजनाय उत्तमम् अस्ति । यदा स्थिर QR कोड् मध्ये अधिका सूचना प्रविष्टा भवति तदा तत् जटिलं भवति । परन्तु गतिशील QR कोड् इत्यनेन सह विषयाः भिन्नाः सन्ति यतोहि सामग्री कोड् मध्ये नास्ति, परन्तु तस्मै URL नियुक्तः अस्ति ।

गतिशील QR Code इत्यस्य सर्वोत्तमम् अस्ति यत् एषः लघुः अस्ति तथा च पैकेजिंग डिजाइन तथा मुद्रण सामग्रीयां सहजतया एकीकृतः भवितुम् अर्हति । गतिशील QR कोड् इत्यस्य अन्यत् महत् विशेषता अस्ति यत् भवद्भ्यः कदा, कुत्र, कस्य उपकरणस्य माध्यमेन च स्कैन् अभवत् इति प्रवेशः सम्भवः भवति ।

ऑनलाइन QR Code Scanner इति किम् ?

QR Code स्कैनरः ऑनलाइन एकं निःशुल्कं ऑनलाइन अनुप्रयोगं इति ज्ञायते यत् मोबाईलफोनस्य कॅमेरा अथवा चित्रात् QR कोड्स् स्कैनिङ्गं कर्तुं सहायकं भवति। ऑनलाइन स्कैनरस्य सर्वोत्तमम् अस्ति यत् एतत् कस्मिन् अपि चित्रे अनेकाः बारकोड् स्थानं ज्ञात्वा स्कैन् कर्तुं शक्नोति । समर्पितं एप् प्रदातुं साइट्-स्थानानि सन्ति, परन्तु यदा भवतां समीपे ऑनलाइन QR कोड स्कैनरः भवति तदा भवान् तत्क्षणमेव कोडं स्कैन् कृत्वा एतत् भण्डारणं स्वस्य दूरभाषे रक्षितुं शक्नोति ।

QR कोड स्कैनरस्य परिष्कृतः एल्गोरिदम् क्षतिग्रस्तानां QR कोडानाम् अपि स्कैनिङ्गं कर्तुं साहाय्यं करोति । इदं QR कोड स्कैनरः विभिन्नप्रकारस्य निवेशस्वरूपस्य समर्थनं कर्तुं शक्नोति, येषु JPEG, GIF, PNG, BMP च सन्ति । तदतिरिक्तं QR कोड स्कैनरः सर्वैः सङ्गणकैः स्मार्टफोनैः च सह कार्यं करोति, भवेत् तत् विण्डोज, एण्ड्रॉयड्, आईओएस, क्रोमओएस वा ।

निगमन:

अधिकांशः स्मार्टफोनेषु QR Code स्कैनरः भवति, येषां समीपे एतत् नास्ति ते सहजतया तत् डाउनलोड् कर्तुं शक्नुवन्ति । यद्यपि मार्केट् मध्ये बहिः अनेकाः QR Code स्कैनिङ्ग एप्स सन्ति तथापि QR Code scanner online इत्यस्य उपयोगः अपि सम्भवः QRCodeScannerOnline.Com इत्यादीनां साइट्-स्थानानां कृते QR Code इत्यस्मिन् कोडितं यत्किमपि सूचनां स्कैन् कर्तुं निःशुल्कं उपयोगिता प्रदाति। अस्य कारणात् विगतकेषु वर्षेषु QR Codes इत्यस्य आवश्यकता आकाशगतिम् अभवत् ।