गोपनीयता नीति

online-qr-scanner.net गोपनीयतानीतिः १५ जनवरी २०२२

अस्मिन् पृष्ठे वयं अस्माकं उपयोक्तृभ्यः यत् सूचनां संग्रहयामः तस्य प्रकाराः सूचीबद्धाः सन्ति तथा च दर्शयति यत् वयं तां सूचनां किमर्थं सम्यक् किं कृते उपयुञ्ज्महे । वयं सुनिश्चितं कर्तुम् इच्छामः यत् भवान् तस्य विषये अवगतः अस्ति येन भवान् अस्माभिः सह भवतः अन्तरक्रियायाः सम्पूर्णं चित्रं सर्वदा पश्यति। कृपया एतां गोपनीयतानीतिं पूर्णतया पठन्तु यतः अस्माकं विस्तारं संस्थाप्य अथवा अस्माकं वेबसाइटं गत्वा भवान् अत्र वयं सूचीकृतानां प्रथानां स्वीकृतिं प्रकटयति। यदि भवतः अस्याः गोपनीयतानीतेः विषये किमपि प्रश्नं अस्ति तर्हि अस्माकं समर्थनसेवायाः सम्पर्कं कर्तुं मा संकोचयन्तु

अयं अनुप्रयोगः कीदृशं सूचनां संग्रहयति ?

online-qr-scanner.net स्वस्य सर्वरेषु किमपि उपयोक्तृदत्तांशं न संगृह्णाति । वयं अस्माकं आगन्तुकानां अनुभवं अधिकतया अवगन्तुं तेषां विषये कतिपयानि सूचनानि संग्रहयितुं उद्योगमानकतृतीयपक्षस्य Google Analytics सेवायाः उपयोगं कुर्मः। एतेषु सूचनासु अस्माकं साइट् मध्ये व्यतीतस्य उपयोक्तृणां समयः, सत्रस्य दीर्घता आवृत्तिः च, पुनरागमनदरः, ब्राउजर् प्रकारः, संस्करणः, स्क्रीन-संकल्पः इत्यादीनि तकनीकीसूचनाः इत्यादयः सन्ति वयं किमपि उपकरणपरिचयं वा व्यक्तिगतसूचनाः वा न संग्रहयामः, IP-सङ्केताः प्रसारणात् पूर्वं अनामिकाः भवन्ति । यत्किमपि सूचना एकत्रितं भवति तत् अत्यन्तं गुप्तीकरणं भवति ।

online-qr-scanner.net एकत्रितसूचनया किं करोति?

वयं समुच्चय-उपयोग-आँकडानि पश्यामः यत् online-qr-scanner.net इत्यत्र कुत्र सुधारस्य आवश्यकता अस्ति इति अधिकतया अवगन्तुं, समग्र-गति-समस्यानां, त्रुटि-दरस्य च निरीक्षणं कुर्मः । वयं पश्यामः यत् केषां उपकरणानां, ब्राउजर्-सङ्कल्पानां, समर्थनं कर्तव्यम् इति । अस्माकं उपयोक्तृभ्यः के सम्भाव्यस्थानीयकरणाः अधिकतया उपयोगिनो भविष्यन्ति इति निर्धारयितुं वयं भाषायाः अन्यस्थानसूचनानां च विचारं कुर्मः ।

प्रयोगः

तेषां उपरि उल्लिखितानां आँकडानां उपयोगः सामान्यतया online-qr-scanner.net इत्यस्य उपयोक्तृअनुभवस्य उन्नयनार्थं भविष्यति। वयं यत् किमपि दत्तांशं संग्रहयामः तत् सर्वं Google analytics इत्यस्य सेवाद्वारा नियन्त्रितम् अस्ति । वयं भवतः दत्तांशं कदापि कस्यचित् तृतीयपक्षेण सह साझां न कुर्मः।

अनुमतिः

online-qr-scanner.net इत्यस्य कार्यं कर्तुं निम्नलिखित-अनुमतयः आवश्यकाः सन्ति ।

अवधि

अनिश्चितकालं यावत् दत्तांशः स्थापितः भवितुम् अर्हति ।

अहं कथं बहिः गच्छामि ?

भवन्तः तः बहिः गन्तुं शक्नुवन्तिगूगल एनालिटिक्स सेवा. तदन्यत् भवन्तः सर्वदा द्वारा बहिः गन्तुं शक्नुवन्तिविस्थापनम्अस्माकं सॉफ्टवेयरम्।

वाणिज्यम्

भवतः व्यक्तिगतपरिचयदत्तांशः कदापि व्यावसायिकलाभार्थं विनिमयः वा विक्रीयते वा न भवति ।

प्ररोचन

भवतः व्यक्तिगतदत्तांशः कदापि विज्ञापनदातृभ्यः न दीयते।

कानूनप्रवर्तन

यदा कानूनी प्रक्रिया अनुसृता भवति तदा एव कानूनप्रवर्तनार्थं दत्तांशः दीयते।

संपर्कः

यदि भवतः अस्याः गोपनीयतानीतेः विषये प्रश्नाः सन्ति तर्हि कृपया . भवतः ईमेल-सङ्केतः केवलं भवतः प्रश्नानाम् उत्तरार्थं उपयुज्यते, १ मासस्य अनन्तरं विलोप्यते च।